Declension table of ?satyabhāmābhyudayavyākhyānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyabhāmābhyudayavyākhyānam | satyabhāmābhyudayavyākhyāne | satyabhāmābhyudayavyākhyānāni |
Vocative | satyabhāmābhyudayavyākhyāna | satyabhāmābhyudayavyākhyāne | satyabhāmābhyudayavyākhyānāni |
Accusative | satyabhāmābhyudayavyākhyānam | satyabhāmābhyudayavyākhyāne | satyabhāmābhyudayavyākhyānāni |
Instrumental | satyabhāmābhyudayavyākhyānena | satyabhāmābhyudayavyākhyānābhyām | satyabhāmābhyudayavyākhyānaiḥ |
Dative | satyabhāmābhyudayavyākhyānāya | satyabhāmābhyudayavyākhyānābhyām | satyabhāmābhyudayavyākhyānebhyaḥ |
Ablative | satyabhāmābhyudayavyākhyānāt | satyabhāmābhyudayavyākhyānābhyām | satyabhāmābhyudayavyākhyānebhyaḥ |
Genitive | satyabhāmābhyudayavyākhyānasya | satyabhāmābhyudayavyākhyānayoḥ | satyabhāmābhyudayavyākhyānānām |
Locative | satyabhāmābhyudayavyākhyāne | satyabhāmābhyudayavyākhyānayoḥ | satyabhāmābhyudayavyākhyāneṣu |