Declension table of ?satyabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativesatyabhāṣaṇam satyabhāṣaṇe satyabhāṣaṇāni
Vocativesatyabhāṣaṇa satyabhāṣaṇe satyabhāṣaṇāni
Accusativesatyabhāṣaṇam satyabhāṣaṇe satyabhāṣaṇāni
Instrumentalsatyabhāṣaṇena satyabhāṣaṇābhyām satyabhāṣaṇaiḥ
Dativesatyabhāṣaṇāya satyabhāṣaṇābhyām satyabhāṣaṇebhyaḥ
Ablativesatyabhāṣaṇāt satyabhāṣaṇābhyām satyabhāṣaṇebhyaḥ
Genitivesatyabhāṣaṇasya satyabhāṣaṇayoḥ satyabhāṣaṇānām
Locativesatyabhāṣaṇe satyabhāṣaṇayoḥ satyabhāṣaṇeṣu

Compound satyabhāṣaṇa -

Adverb -satyabhāṣaṇam -satyabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria