Declension table of ?satyabandha

Deva

MasculineSingularDualPlural
Nominativesatyabandhaḥ satyabandhau satyabandhāḥ
Vocativesatyabandha satyabandhau satyabandhāḥ
Accusativesatyabandham satyabandhau satyabandhān
Instrumentalsatyabandhena satyabandhābhyām satyabandhaiḥ satyabandhebhiḥ
Dativesatyabandhāya satyabandhābhyām satyabandhebhyaḥ
Ablativesatyabandhāt satyabandhābhyām satyabandhebhyaḥ
Genitivesatyabandhasya satyabandhayoḥ satyabandhānām
Locativesatyabandhe satyabandhayoḥ satyabandheṣu

Compound satyabandha -

Adverb -satyabandham -satyabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria