Declension table of ?satyāśraya

Deva

MasculineSingularDualPlural
Nominativesatyāśrayaḥ satyāśrayau satyāśrayāḥ
Vocativesatyāśraya satyāśrayau satyāśrayāḥ
Accusativesatyāśrayam satyāśrayau satyāśrayān
Instrumentalsatyāśrayeṇa satyāśrayābhyām satyāśrayaiḥ satyāśrayebhiḥ
Dativesatyāśrayāya satyāśrayābhyām satyāśrayebhyaḥ
Ablativesatyāśrayāt satyāśrayābhyām satyāśrayebhyaḥ
Genitivesatyāśrayasya satyāśrayayoḥ satyāśrayāṇām
Locativesatyāśraye satyāśrayayoḥ satyāśrayeṣu

Compound satyāśraya -

Adverb -satyāśrayam -satyāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria