Declension table of ?satyāśiṣā

Deva

FeminineSingularDualPlural
Nominativesatyāśiṣā satyāśiṣe satyāśiṣāḥ
Vocativesatyāśiṣe satyāśiṣe satyāśiṣāḥ
Accusativesatyāśiṣām satyāśiṣe satyāśiṣāḥ
Instrumentalsatyāśiṣayā satyāśiṣābhyām satyāśiṣābhiḥ
Dativesatyāśiṣāyai satyāśiṣābhyām satyāśiṣābhyaḥ
Ablativesatyāśiṣāyāḥ satyāśiṣābhyām satyāśiṣābhyaḥ
Genitivesatyāśiṣāyāḥ satyāśiṣayoḥ satyāśiṣāṇām
Locativesatyāśiṣāyām satyāśiṣayoḥ satyāśiṣāsu

Adverb -satyāśiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria