Declension table of ?satyāvan

Deva

MasculineSingularDualPlural
Nominativesatyāvā satyāvānau satyāvānaḥ
Vocativesatyāvan satyāvānau satyāvānaḥ
Accusativesatyāvānam satyāvānau satyāvnaḥ
Instrumentalsatyāvnā satyāvabhyām satyāvabhiḥ
Dativesatyāvne satyāvabhyām satyāvabhyaḥ
Ablativesatyāvnaḥ satyāvabhyām satyāvabhyaḥ
Genitivesatyāvnaḥ satyāvnoḥ satyāvnām
Locativesatyāvni satyāvani satyāvnoḥ satyāvasu

Compound satyāva -

Adverb -satyāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria