Declension table of ?satyātmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyātmanā | satyātmane | satyātmanāḥ |
Vocative | satyātmane | satyātmane | satyātmanāḥ |
Accusative | satyātmanām | satyātmane | satyātmanāḥ |
Instrumental | satyātmanayā | satyātmanābhyām | satyātmanābhiḥ |
Dative | satyātmanāyai | satyātmanābhyām | satyātmanābhyaḥ |
Ablative | satyātmanāyāḥ | satyātmanābhyām | satyātmanābhyaḥ |
Genitive | satyātmanāyāḥ | satyātmanayoḥ | satyātmanānām |
Locative | satyātmanāyām | satyātmanayoḥ | satyātmanāsu |