Declension table of ?satyātman

Deva

MasculineSingularDualPlural
Nominativesatyātmā satyātmānau satyātmānaḥ
Vocativesatyātman satyātmānau satyātmānaḥ
Accusativesatyātmānam satyātmānau satyātmanaḥ
Instrumentalsatyātmanā satyātmabhyām satyātmabhiḥ
Dativesatyātmane satyātmabhyām satyātmabhyaḥ
Ablativesatyātmanaḥ satyātmabhyām satyātmabhyaḥ
Genitivesatyātmanaḥ satyātmanoḥ satyātmanām
Locativesatyātmani satyātmanoḥ satyātmasu

Compound satyātma -

Adverb -satyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria