Declension table of ?satyātmaka

Deva

NeuterSingularDualPlural
Nominativesatyātmakam satyātmake satyātmakāni
Vocativesatyātmaka satyātmake satyātmakāni
Accusativesatyātmakam satyātmake satyātmakāni
Instrumentalsatyātmakena satyātmakābhyām satyātmakaiḥ
Dativesatyātmakāya satyātmakābhyām satyātmakebhyaḥ
Ablativesatyātmakāt satyātmakābhyām satyātmakebhyaḥ
Genitivesatyātmakasya satyātmakayoḥ satyātmakānām
Locativesatyātmake satyātmakayoḥ satyātmakeṣu

Compound satyātmaka -

Adverb -satyātmakam -satyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria