Declension table of ?satyātmakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyātmakaḥ | satyātmakau | satyātmakāḥ |
Vocative | satyātmaka | satyātmakau | satyātmakāḥ |
Accusative | satyātmakam | satyātmakau | satyātmakān |
Instrumental | satyātmakena | satyātmakābhyām | satyātmakaiḥ satyātmakebhiḥ |
Dative | satyātmakāya | satyātmakābhyām | satyātmakebhyaḥ |
Ablative | satyātmakāt | satyātmakābhyām | satyātmakebhyaḥ |
Genitive | satyātmakasya | satyātmakayoḥ | satyātmakānām |
Locative | satyātmake | satyātmakayoḥ | satyātmakeṣu |