Declension table of ?satyātmaja

Deva

MasculineSingularDualPlural
Nominativesatyātmajaḥ satyātmajau satyātmajāḥ
Vocativesatyātmaja satyātmajau satyātmajāḥ
Accusativesatyātmajam satyātmajau satyātmajān
Instrumentalsatyātmajena satyātmajābhyām satyātmajaiḥ satyātmajebhiḥ
Dativesatyātmajāya satyātmajābhyām satyātmajebhyaḥ
Ablativesatyātmajāt satyātmajābhyām satyātmajebhyaḥ
Genitivesatyātmajasya satyātmajayoḥ satyātmajānām
Locativesatyātmaje satyātmajayoḥ satyātmajeṣu

Compound satyātmaja -

Adverb -satyātmajam -satyātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria