Declension table of ?satyāpariṇaya

Deva

MasculineSingularDualPlural
Nominativesatyāpariṇayaḥ satyāpariṇayau satyāpariṇayāḥ
Vocativesatyāpariṇaya satyāpariṇayau satyāpariṇayāḥ
Accusativesatyāpariṇayam satyāpariṇayau satyāpariṇayān
Instrumentalsatyāpariṇayena satyāpariṇayābhyām satyāpariṇayaiḥ satyāpariṇayebhiḥ
Dativesatyāpariṇayāya satyāpariṇayābhyām satyāpariṇayebhyaḥ
Ablativesatyāpariṇayāt satyāpariṇayābhyām satyāpariṇayebhyaḥ
Genitivesatyāpariṇayasya satyāpariṇayayoḥ satyāpariṇayānām
Locativesatyāpariṇaye satyāpariṇayayoḥ satyāpariṇayeṣu

Compound satyāpariṇaya -

Adverb -satyāpariṇayam -satyāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria