Declension table of ?satyānandatīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyānandatīrthaḥ | satyānandatīrthau | satyānandatīrthāḥ |
Vocative | satyānandatīrtha | satyānandatīrthau | satyānandatīrthāḥ |
Accusative | satyānandatīrtham | satyānandatīrthau | satyānandatīrthān |
Instrumental | satyānandatīrthena | satyānandatīrthābhyām | satyānandatīrthaiḥ satyānandatīrthebhiḥ |
Dative | satyānandatīrthāya | satyānandatīrthābhyām | satyānandatīrthebhyaḥ |
Ablative | satyānandatīrthāt | satyānandatīrthābhyām | satyānandatīrthebhyaḥ |
Genitive | satyānandatīrthasya | satyānandatīrthayoḥ | satyānandatīrthānām |
Locative | satyānandatīrthe | satyānandatīrthayoḥ | satyānandatīrtheṣu |