Declension table of ?satyānandanātha

Deva

MasculineSingularDualPlural
Nominativesatyānandanāthaḥ satyānandanāthau satyānandanāthāḥ
Vocativesatyānandanātha satyānandanāthau satyānandanāthāḥ
Accusativesatyānandanātham satyānandanāthau satyānandanāthān
Instrumentalsatyānandanāthena satyānandanāthābhyām satyānandanāthaiḥ satyānandanāthebhiḥ
Dativesatyānandanāthāya satyānandanāthābhyām satyānandanāthebhyaḥ
Ablativesatyānandanāthāt satyānandanāthābhyām satyānandanāthebhyaḥ
Genitivesatyānandanāthasya satyānandanāthayoḥ satyānandanāthānām
Locativesatyānandanāthe satyānandanāthayoḥ satyānandanātheṣu

Compound satyānandanātha -

Adverb -satyānandanātham -satyānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria