Declension table of ?satyānandacidātman

Deva

MasculineSingularDualPlural
Nominativesatyānandacidātmā satyānandacidātmānau satyānandacidātmānaḥ
Vocativesatyānandacidātman satyānandacidātmānau satyānandacidātmānaḥ
Accusativesatyānandacidātmānam satyānandacidātmānau satyānandacidātmanaḥ
Instrumentalsatyānandacidātmanā satyānandacidātmabhyām satyānandacidātmabhiḥ
Dativesatyānandacidātmane satyānandacidātmabhyām satyānandacidātmabhyaḥ
Ablativesatyānandacidātmanaḥ satyānandacidātmabhyām satyānandacidātmabhyaḥ
Genitivesatyānandacidātmanaḥ satyānandacidātmanoḥ satyānandacidātmanām
Locativesatyānandacidātmani satyānandacidātmanoḥ satyānandacidātmasu

Compound satyānandacidātma -

Adverb -satyānandacidātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria