Declension table of ?satyānṛtā

Deva

FeminineSingularDualPlural
Nominativesatyānṛtā satyānṛte satyānṛtāḥ
Vocativesatyānṛte satyānṛte satyānṛtāḥ
Accusativesatyānṛtām satyānṛte satyānṛtāḥ
Instrumentalsatyānṛtayā satyānṛtābhyām satyānṛtābhiḥ
Dativesatyānṛtāyai satyānṛtābhyām satyānṛtābhyaḥ
Ablativesatyānṛtāyāḥ satyānṛtābhyām satyānṛtābhyaḥ
Genitivesatyānṛtāyāḥ satyānṛtayoḥ satyānṛtānām
Locativesatyānṛtāyām satyānṛtayoḥ satyānṛtāsu

Adverb -satyānṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria