Declension table of satyānṛta

Deva

MasculineSingularDualPlural
Nominativesatyānṛtaḥ satyānṛtau satyānṛtāḥ
Vocativesatyānṛta satyānṛtau satyānṛtāḥ
Accusativesatyānṛtam satyānṛtau satyānṛtān
Instrumentalsatyānṛtena satyānṛtābhyām satyānṛtaiḥ satyānṛtebhiḥ
Dativesatyānṛtāya satyānṛtābhyām satyānṛtebhyaḥ
Ablativesatyānṛtāt satyānṛtābhyām satyānṛtebhyaḥ
Genitivesatyānṛtasya satyānṛtayoḥ satyānṛtānām
Locativesatyānṛte satyānṛtayoḥ satyānṛteṣu

Compound satyānṛta -

Adverb -satyānṛtam -satyānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria