Declension table of ?satyākṛti

Deva

FeminineSingularDualPlural
Nominativesatyākṛtiḥ satyākṛtī satyākṛtayaḥ
Vocativesatyākṛte satyākṛtī satyākṛtayaḥ
Accusativesatyākṛtim satyākṛtī satyākṛtīḥ
Instrumentalsatyākṛtyā satyākṛtibhyām satyākṛtibhiḥ
Dativesatyākṛtyai satyākṛtaye satyākṛtibhyām satyākṛtibhyaḥ
Ablativesatyākṛtyāḥ satyākṛteḥ satyākṛtibhyām satyākṛtibhyaḥ
Genitivesatyākṛtyāḥ satyākṛteḥ satyākṛtyoḥ satyākṛtīnām
Locativesatyākṛtyām satyākṛtau satyākṛtyoḥ satyākṛtiṣu

Compound satyākṛti -

Adverb -satyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria