Declension table of ?satyāṅga

Deva

NeuterSingularDualPlural
Nominativesatyāṅgam satyāṅge satyāṅgāni
Vocativesatyāṅga satyāṅge satyāṅgāni
Accusativesatyāṅgam satyāṅge satyāṅgāni
Instrumentalsatyāṅgena satyāṅgābhyām satyāṅgaiḥ
Dativesatyāṅgāya satyāṅgābhyām satyāṅgebhyaḥ
Ablativesatyāṅgāt satyāṅgābhyām satyāṅgebhyaḥ
Genitivesatyāṅgasya satyāṅgayoḥ satyāṅgānām
Locativesatyāṅge satyāṅgayoḥ satyāṅgeṣu

Compound satyāṅga -

Adverb -satyāṅgam -satyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria