Declension table of ?satyābhisandhin

Deva

NeuterSingularDualPlural
Nominativesatyābhisandhi satyābhisandhinī satyābhisandhīni
Vocativesatyābhisandhin satyābhisandhi satyābhisandhinī satyābhisandhīni
Accusativesatyābhisandhi satyābhisandhinī satyābhisandhīni
Instrumentalsatyābhisandhinā satyābhisandhibhyām satyābhisandhibhiḥ
Dativesatyābhisandhine satyābhisandhibhyām satyābhisandhibhyaḥ
Ablativesatyābhisandhinaḥ satyābhisandhibhyām satyābhisandhibhyaḥ
Genitivesatyābhisandhinaḥ satyābhisandhinoḥ satyābhisandhinām
Locativesatyābhisandhini satyābhisandhinoḥ satyābhisandhiṣu

Compound satyābhisandhi -

Adverb -satyābhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria