Declension table of ?satyābhisandhin

Deva

MasculineSingularDualPlural
Nominativesatyābhisandhī satyābhisandhinau satyābhisandhinaḥ
Vocativesatyābhisandhin satyābhisandhinau satyābhisandhinaḥ
Accusativesatyābhisandhinam satyābhisandhinau satyābhisandhinaḥ
Instrumentalsatyābhisandhinā satyābhisandhibhyām satyābhisandhibhiḥ
Dativesatyābhisandhine satyābhisandhibhyām satyābhisandhibhyaḥ
Ablativesatyābhisandhinaḥ satyābhisandhibhyām satyābhisandhibhyaḥ
Genitivesatyābhisandhinaḥ satyābhisandhinoḥ satyābhisandhinām
Locativesatyābhisandhini satyābhisandhinoḥ satyābhisandhiṣu

Compound satyābhisandhi -

Adverb -satyābhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria