Declension table of ?satyābhisandhānā

Deva

FeminineSingularDualPlural
Nominativesatyābhisandhānā satyābhisandhāne satyābhisandhānāḥ
Vocativesatyābhisandhāne satyābhisandhāne satyābhisandhānāḥ
Accusativesatyābhisandhānām satyābhisandhāne satyābhisandhānāḥ
Instrumentalsatyābhisandhānayā satyābhisandhānābhyām satyābhisandhānābhiḥ
Dativesatyābhisandhānāyai satyābhisandhānābhyām satyābhisandhānābhyaḥ
Ablativesatyābhisandhānāyāḥ satyābhisandhānābhyām satyābhisandhānābhyaḥ
Genitivesatyābhisandhānāyāḥ satyābhisandhānayoḥ satyābhisandhānānām
Locativesatyābhisandhānāyām satyābhisandhānayoḥ satyābhisandhānāsu

Adverb -satyābhisandhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria