Declension table of ?satyābhisandhāna

Deva

MasculineSingularDualPlural
Nominativesatyābhisandhānaḥ satyābhisandhānau satyābhisandhānāḥ
Vocativesatyābhisandhāna satyābhisandhānau satyābhisandhānāḥ
Accusativesatyābhisandhānam satyābhisandhānau satyābhisandhānān
Instrumentalsatyābhisandhānena satyābhisandhānābhyām satyābhisandhānaiḥ satyābhisandhānebhiḥ
Dativesatyābhisandhānāya satyābhisandhānābhyām satyābhisandhānebhyaḥ
Ablativesatyābhisandhānāt satyābhisandhānābhyām satyābhisandhānebhyaḥ
Genitivesatyābhisandhānasya satyābhisandhānayoḥ satyābhisandhānānām
Locativesatyābhisandhāne satyābhisandhānayoḥ satyābhisandhāneṣu

Compound satyābhisandhāna -

Adverb -satyābhisandhānam -satyābhisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria