Declension table of ?satyābhisandha

Deva

NeuterSingularDualPlural
Nominativesatyābhisandham satyābhisandhe satyābhisandhāni
Vocativesatyābhisandha satyābhisandhe satyābhisandhāni
Accusativesatyābhisandham satyābhisandhe satyābhisandhāni
Instrumentalsatyābhisandhena satyābhisandhābhyām satyābhisandhaiḥ
Dativesatyābhisandhāya satyābhisandhābhyām satyābhisandhebhyaḥ
Ablativesatyābhisandhāt satyābhisandhābhyām satyābhisandhebhyaḥ
Genitivesatyābhisandhasya satyābhisandhayoḥ satyābhisandhānām
Locativesatyābhisandhe satyābhisandhayoḥ satyābhisandheṣu

Compound satyābhisandha -

Adverb -satyābhisandham -satyābhisandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria