Declension table of ?satyābhinavatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyābhinavatīrthaḥ satyābhinavatīrthau satyābhinavatīrthāḥ
Vocativesatyābhinavatīrtha satyābhinavatīrthau satyābhinavatīrthāḥ
Accusativesatyābhinavatīrtham satyābhinavatīrthau satyābhinavatīrthān
Instrumentalsatyābhinavatīrthena satyābhinavatīrthābhyām satyābhinavatīrthaiḥ satyābhinavatīrthebhiḥ
Dativesatyābhinavatīrthāya satyābhinavatīrthābhyām satyābhinavatīrthebhyaḥ
Ablativesatyābhinavatīrthāt satyābhinavatīrthābhyām satyābhinavatīrthebhyaḥ
Genitivesatyābhinavatīrthasya satyābhinavatīrthayoḥ satyābhinavatīrthānām
Locativesatyābhinavatīrthe satyābhinavatīrthayoḥ satyābhinavatīrtheṣu

Compound satyābhinavatīrtha -

Adverb -satyābhinavatīrtham -satyābhinavatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria