Declension table of ?satyābhidhyāyin

Deva

NeuterSingularDualPlural
Nominativesatyābhidhyāyi satyābhidhyāyinī satyābhidhyāyīni
Vocativesatyābhidhyāyin satyābhidhyāyi satyābhidhyāyinī satyābhidhyāyīni
Accusativesatyābhidhyāyi satyābhidhyāyinī satyābhidhyāyīni
Instrumentalsatyābhidhyāyinā satyābhidhyāyibhyām satyābhidhyāyibhiḥ
Dativesatyābhidhyāyine satyābhidhyāyibhyām satyābhidhyāyibhyaḥ
Ablativesatyābhidhyāyinaḥ satyābhidhyāyibhyām satyābhidhyāyibhyaḥ
Genitivesatyābhidhyāyinaḥ satyābhidhyāyinoḥ satyābhidhyāyinām
Locativesatyābhidhyāyini satyābhidhyāyinoḥ satyābhidhyāyiṣu

Compound satyābhidhyāyi -

Adverb -satyābhidhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria