Declension table of ?satyābhidhāna

Deva

NeuterSingularDualPlural
Nominativesatyābhidhānam satyābhidhāne satyābhidhānāni
Vocativesatyābhidhāna satyābhidhāne satyābhidhānāni
Accusativesatyābhidhānam satyābhidhāne satyābhidhānāni
Instrumentalsatyābhidhānena satyābhidhānābhyām satyābhidhānaiḥ
Dativesatyābhidhānāya satyābhidhānābhyām satyābhidhānebhyaḥ
Ablativesatyābhidhānāt satyābhidhānābhyām satyābhidhānebhyaḥ
Genitivesatyābhidhānasya satyābhidhānayoḥ satyābhidhānānām
Locativesatyābhidhāne satyābhidhānayoḥ satyābhidhāneṣu

Compound satyābhidhāna -

Adverb -satyābhidhānam -satyābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria