Declension table of ?satyābhidhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyābhidhānaḥ | satyābhidhānau | satyābhidhānāḥ |
Vocative | satyābhidhāna | satyābhidhānau | satyābhidhānāḥ |
Accusative | satyābhidhānam | satyābhidhānau | satyābhidhānān |
Instrumental | satyābhidhānena | satyābhidhānābhyām | satyābhidhānaiḥ satyābhidhānebhiḥ |
Dative | satyābhidhānāya | satyābhidhānābhyām | satyābhidhānebhyaḥ |
Ablative | satyābhidhānāt | satyābhidhānābhyām | satyābhidhānebhyaḥ |
Genitive | satyābhidhānasya | satyābhidhānayoḥ | satyābhidhānānām |
Locative | satyābhidhāne | satyābhidhānayoḥ | satyābhidhāneṣu |