Declension table of ?satyābhidhāna

Deva

MasculineSingularDualPlural
Nominativesatyābhidhānaḥ satyābhidhānau satyābhidhānāḥ
Vocativesatyābhidhāna satyābhidhānau satyābhidhānāḥ
Accusativesatyābhidhānam satyābhidhānau satyābhidhānān
Instrumentalsatyābhidhānena satyābhidhānābhyām satyābhidhānaiḥ satyābhidhānebhiḥ
Dativesatyābhidhānāya satyābhidhānābhyām satyābhidhānebhyaḥ
Ablativesatyābhidhānāt satyābhidhānābhyām satyābhidhānebhyaḥ
Genitivesatyābhidhānasya satyābhidhānayoḥ satyābhidhānānām
Locativesatyābhidhāne satyābhidhānayoḥ satyābhidhāneṣu

Compound satyābhidhāna -

Adverb -satyābhidhānam -satyābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria