Declension table of ?satyāṣāḍhī

Deva

FeminineSingularDualPlural
Nominativesatyāṣāḍhī satyāṣāḍhyau satyāṣāḍhyaḥ
Vocativesatyāṣāḍhi satyāṣāḍhyau satyāṣāḍhyaḥ
Accusativesatyāṣāḍhīm satyāṣāḍhyau satyāṣāḍhīḥ
Instrumentalsatyāṣāḍhyā satyāṣāḍhībhyām satyāṣāḍhībhiḥ
Dativesatyāṣāḍhyai satyāṣāḍhībhyām satyāṣāḍhībhyaḥ
Ablativesatyāṣāḍhyāḥ satyāṣāḍhībhyām satyāṣāḍhībhyaḥ
Genitivesatyāṣāḍhyāḥ satyāṣāḍhyoḥ satyāṣāḍhīnām
Locativesatyāṣāḍhyām satyāṣāḍhyoḥ satyāṣāḍhīṣu

Compound satyāṣāḍhi - satyāṣāḍhī -

Adverb -satyāṣāḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria