Declension table of ?satyāṣāḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satyāṣāḍhaḥ | satyāṣāḍhau | satyāṣāḍhāḥ |
Vocative | satyāṣāḍha | satyāṣāḍhau | satyāṣāḍhāḥ |
Accusative | satyāṣāḍham | satyāṣāḍhau | satyāṣāḍhān |
Instrumental | satyāṣāḍhena | satyāṣāḍhābhyām | satyāṣāḍhaiḥ satyāṣāḍhebhiḥ |
Dative | satyāṣāḍhāya | satyāṣāḍhābhyām | satyāṣāḍhebhyaḥ |
Ablative | satyāṣāḍhāt | satyāṣāḍhābhyām | satyāṣāḍhebhyaḥ |
Genitive | satyāṣāḍhasya | satyāṣāḍhayoḥ | satyāṣāḍhānām |
Locative | satyāṣāḍhe | satyāṣāḍhayoḥ | satyāṣāḍheṣu |