Declension table of ?satyaṅkārakṛtā

Deva

FeminineSingularDualPlural
Nominativesatyaṅkārakṛtā satyaṅkārakṛte satyaṅkārakṛtāḥ
Vocativesatyaṅkārakṛte satyaṅkārakṛte satyaṅkārakṛtāḥ
Accusativesatyaṅkārakṛtām satyaṅkārakṛte satyaṅkārakṛtāḥ
Instrumentalsatyaṅkārakṛtayā satyaṅkārakṛtābhyām satyaṅkārakṛtābhiḥ
Dativesatyaṅkārakṛtāyai satyaṅkārakṛtābhyām satyaṅkārakṛtābhyaḥ
Ablativesatyaṅkārakṛtāyāḥ satyaṅkārakṛtābhyām satyaṅkārakṛtābhyaḥ
Genitivesatyaṅkārakṛtāyāḥ satyaṅkārakṛtayoḥ satyaṅkārakṛtānām
Locativesatyaṅkārakṛtāyām satyaṅkārakṛtayoḥ satyaṅkārakṛtāsu

Adverb -satyaṅkārakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria