Declension table of ?satyaṅkārakṛta

Deva

NeuterSingularDualPlural
Nominativesatyaṅkārakṛtam satyaṅkārakṛte satyaṅkārakṛtāni
Vocativesatyaṅkārakṛta satyaṅkārakṛte satyaṅkārakṛtāni
Accusativesatyaṅkārakṛtam satyaṅkārakṛte satyaṅkārakṛtāni
Instrumentalsatyaṅkārakṛtena satyaṅkārakṛtābhyām satyaṅkārakṛtaiḥ
Dativesatyaṅkārakṛtāya satyaṅkārakṛtābhyām satyaṅkārakṛtebhyaḥ
Ablativesatyaṅkārakṛtāt satyaṅkārakṛtābhyām satyaṅkārakṛtebhyaḥ
Genitivesatyaṅkārakṛtasya satyaṅkārakṛtayoḥ satyaṅkārakṛtānām
Locativesatyaṅkārakṛte satyaṅkārakṛtayoḥ satyaṅkārakṛteṣu

Compound satyaṅkārakṛta -

Adverb -satyaṅkārakṛtam -satyaṅkārakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria