Declension table of ?satyaṅkāra

Deva

MasculineSingularDualPlural
Nominativesatyaṅkāraḥ satyaṅkārau satyaṅkārāḥ
Vocativesatyaṅkāra satyaṅkārau satyaṅkārāḥ
Accusativesatyaṅkāram satyaṅkārau satyaṅkārān
Instrumentalsatyaṅkāreṇa satyaṅkārābhyām satyaṅkāraiḥ satyaṅkārebhiḥ
Dativesatyaṅkārāya satyaṅkārābhyām satyaṅkārebhyaḥ
Ablativesatyaṅkārāt satyaṅkārābhyām satyaṅkārebhyaḥ
Genitivesatyaṅkārasya satyaṅkārayoḥ satyaṅkārāṇām
Locativesatyaṅkāre satyaṅkārayoḥ satyaṅkāreṣu

Compound satyaṅkāra -

Adverb -satyaṅkāram -satyaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria