Declension table of satvat

Deva

MasculineSingularDualPlural
Nominativesatvān satvantau satvantaḥ
Vocativesatvan satvantau satvantaḥ
Accusativesatvantam satvantau satvataḥ
Instrumentalsatvatā satvadbhyām satvadbhiḥ
Dativesatvate satvadbhyām satvadbhyaḥ
Ablativesatvataḥ satvadbhyām satvadbhyaḥ
Genitivesatvataḥ satvatoḥ satvatām
Locativesatvati satvatoḥ satvatsu

Compound satvat -

Adverb -satvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria