Declension table of ?satvaratva

Deva

NeuterSingularDualPlural
Nominativesatvaratvam satvaratve satvaratvāni
Vocativesatvaratva satvaratve satvaratvāni
Accusativesatvaratvam satvaratve satvaratvāni
Instrumentalsatvaratvena satvaratvābhyām satvaratvaiḥ
Dativesatvaratvāya satvaratvābhyām satvaratvebhyaḥ
Ablativesatvaratvāt satvaratvābhyām satvaratvebhyaḥ
Genitivesatvaratvasya satvaratvayoḥ satvaratvānām
Locativesatvaratve satvaratvayoḥ satvaratveṣu

Compound satvaratva -

Adverb -satvaratvam -satvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria