Declension table of ?satvaratā

Deva

FeminineSingularDualPlural
Nominativesatvaratā satvarate satvaratāḥ
Vocativesatvarate satvarate satvaratāḥ
Accusativesatvaratām satvarate satvaratāḥ
Instrumentalsatvaratayā satvaratābhyām satvaratābhiḥ
Dativesatvaratāyai satvaratābhyām satvaratābhyaḥ
Ablativesatvaratāyāḥ satvaratābhyām satvaratābhyaḥ
Genitivesatvaratāyāḥ satvaratayoḥ satvaratānām
Locativesatvaratāyām satvaratayoḥ satvaratāsu

Adverb -satvaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria