Declension table of ?satvanāyat

Deva

NeuterSingularDualPlural
Nominativesatvanāyat satvanāyantī satvanāyatī satvanāyanti
Vocativesatvanāyat satvanāyantī satvanāyatī satvanāyanti
Accusativesatvanāyat satvanāyantī satvanāyatī satvanāyanti
Instrumentalsatvanāyatā satvanāyadbhyām satvanāyadbhiḥ
Dativesatvanāyate satvanāyadbhyām satvanāyadbhyaḥ
Ablativesatvanāyataḥ satvanāyadbhyām satvanāyadbhyaḥ
Genitivesatvanāyataḥ satvanāyatoḥ satvanāyatām
Locativesatvanāyati satvanāyatoḥ satvanāyatsu

Adverb -satvanāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria