Declension table of ?satvanāyat

Deva

MasculineSingularDualPlural
Nominativesatvanāyan satvanāyantau satvanāyantaḥ
Vocativesatvanāyan satvanāyantau satvanāyantaḥ
Accusativesatvanāyantam satvanāyantau satvanāyataḥ
Instrumentalsatvanāyatā satvanāyadbhyām satvanāyadbhiḥ
Dativesatvanāyate satvanāyadbhyām satvanāyadbhyaḥ
Ablativesatvanāyataḥ satvanāyadbhyām satvanāyadbhyaḥ
Genitivesatvanāyataḥ satvanāyatoḥ satvanāyatām
Locativesatvanāyati satvanāyatoḥ satvanāyatsu

Compound satvanāyat -

Adverb -satvanāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria