Declension table of ?satvakka

Deva

NeuterSingularDualPlural
Nominativesatvakkam satvakke satvakkāni
Vocativesatvakka satvakke satvakkāni
Accusativesatvakkam satvakke satvakkāni
Instrumentalsatvakkena satvakkābhyām satvakkaiḥ
Dativesatvakkāya satvakkābhyām satvakkebhyaḥ
Ablativesatvakkāt satvakkābhyām satvakkebhyaḥ
Genitivesatvakkasya satvakkayoḥ satvakkānām
Locativesatvakke satvakkayoḥ satvakkeṣu

Compound satvakka -

Adverb -satvakkam -satvakkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria