Declension table of ?satvac

Deva

MasculineSingularDualPlural
Nominativesatvaṅ satvañcau satvañcaḥ
Vocativesatvaṅ satvañcau satvañcaḥ
Accusativesatvañcam satvañcau satūcaḥ
Instrumentalsatūcā satvagbhyām satvagbhiḥ
Dativesatūce satvagbhyām satvagbhyaḥ
Ablativesatūcaḥ satvagbhyām satvagbhyaḥ
Genitivesatūcaḥ satūcoḥ satūcām
Locativesatūci satūcoḥ satvakṣu

Compound satvak -

Adverb -satvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria