Declension table of ?satūla

Deva

MasculineSingularDualPlural
Nominativesatūlaḥ satūlau satūlāḥ
Vocativesatūla satūlau satūlāḥ
Accusativesatūlam satūlau satūlān
Instrumentalsatūlena satūlābhyām satūlaiḥ satūlebhiḥ
Dativesatūlāya satūlābhyām satūlebhyaḥ
Ablativesatūlāt satūlābhyām satūlebhyaḥ
Genitivesatūlasya satūlayoḥ satūlānām
Locativesatūle satūlayoḥ satūleṣu

Compound satūla -

Adverb -satūlam -satūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria