Declension table of ?satuṅga

Deva

MasculineSingularDualPlural
Nominativesatuṅgaḥ satuṅgau satuṅgāḥ
Vocativesatuṅga satuṅgau satuṅgāḥ
Accusativesatuṅgam satuṅgau satuṅgān
Instrumentalsatuṅgena satuṅgābhyām satuṅgaiḥ satuṅgebhiḥ
Dativesatuṅgāya satuṅgābhyām satuṅgebhyaḥ
Ablativesatuṅgāt satuṅgābhyām satuṅgebhyaḥ
Genitivesatuṅgasya satuṅgayoḥ satuṅgānām
Locativesatuṅge satuṅgayoḥ satuṅgeṣu

Compound satuṅga -

Adverb -satuṅgam -satuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria