Declension table of ?satuṣa

Deva

NeuterSingularDualPlural
Nominativesatuṣam satuṣe satuṣāṇi
Vocativesatuṣa satuṣe satuṣāṇi
Accusativesatuṣam satuṣe satuṣāṇi
Instrumentalsatuṣeṇa satuṣābhyām satuṣaiḥ
Dativesatuṣāya satuṣābhyām satuṣebhyaḥ
Ablativesatuṣāt satuṣābhyām satuṣebhyaḥ
Genitivesatuṣasya satuṣayoḥ satuṣāṇām
Locativesatuṣe satuṣayoḥ satuṣeṣu

Compound satuṣa -

Adverb -satuṣam -satuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria