Declension table of ?sattvotsāhavat

Deva

MasculineSingularDualPlural
Nominativesattvotsāhavān sattvotsāhavantau sattvotsāhavantaḥ
Vocativesattvotsāhavan sattvotsāhavantau sattvotsāhavantaḥ
Accusativesattvotsāhavantam sattvotsāhavantau sattvotsāhavataḥ
Instrumentalsattvotsāhavatā sattvotsāhavadbhyām sattvotsāhavadbhiḥ
Dativesattvotsāhavate sattvotsāhavadbhyām sattvotsāhavadbhyaḥ
Ablativesattvotsāhavataḥ sattvotsāhavadbhyām sattvotsāhavadbhyaḥ
Genitivesattvotsāhavataḥ sattvotsāhavatoḥ sattvotsāhavatām
Locativesattvotsāhavati sattvotsāhavatoḥ sattvotsāhavatsu

Compound sattvotsāhavat -

Adverb -sattvotsāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria