Declension table of ?sattvaśālin

Deva

MasculineSingularDualPlural
Nominativesattvaśālī sattvaśālinau sattvaśālinaḥ
Vocativesattvaśālin sattvaśālinau sattvaśālinaḥ
Accusativesattvaśālinam sattvaśālinau sattvaśālinaḥ
Instrumentalsattvaśālinā sattvaśālibhyām sattvaśālibhiḥ
Dativesattvaśāline sattvaśālibhyām sattvaśālibhyaḥ
Ablativesattvaśālinaḥ sattvaśālibhyām sattvaśālibhyaḥ
Genitivesattvaśālinaḥ sattvaśālinoḥ sattvaśālinām
Locativesattvaśālini sattvaśālinoḥ sattvaśāliṣu

Compound sattvaśāli -

Adverb -sattvaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria