Declension table of ?sattvavihitā

Deva

FeminineSingularDualPlural
Nominativesattvavihitā sattvavihite sattvavihitāḥ
Vocativesattvavihite sattvavihite sattvavihitāḥ
Accusativesattvavihitām sattvavihite sattvavihitāḥ
Instrumentalsattvavihitayā sattvavihitābhyām sattvavihitābhiḥ
Dativesattvavihitāyai sattvavihitābhyām sattvavihitābhyaḥ
Ablativesattvavihitāyāḥ sattvavihitābhyām sattvavihitābhyaḥ
Genitivesattvavihitāyāḥ sattvavihitayoḥ sattvavihitānām
Locativesattvavihitāyām sattvavihitayoḥ sattvavihitāsu

Adverb -sattvavihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria