Declension table of ?sattvavihita

Deva

MasculineSingularDualPlural
Nominativesattvavihitaḥ sattvavihitau sattvavihitāḥ
Vocativesattvavihita sattvavihitau sattvavihitāḥ
Accusativesattvavihitam sattvavihitau sattvavihitān
Instrumentalsattvavihitena sattvavihitābhyām sattvavihitaiḥ sattvavihitebhiḥ
Dativesattvavihitāya sattvavihitābhyām sattvavihitebhyaḥ
Ablativesattvavihitāt sattvavihitābhyām sattvavihitebhyaḥ
Genitivesattvavihitasya sattvavihitayoḥ sattvavihitānām
Locativesattvavihite sattvavihitayoḥ sattvavihiteṣu

Compound sattvavihita -

Adverb -sattvavihitam -sattvavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria