Declension table of ?sattvavatī

Deva

FeminineSingularDualPlural
Nominativesattvavatī sattvavatyau sattvavatyaḥ
Vocativesattvavati sattvavatyau sattvavatyaḥ
Accusativesattvavatīm sattvavatyau sattvavatīḥ
Instrumentalsattvavatyā sattvavatībhyām sattvavatībhiḥ
Dativesattvavatyai sattvavatībhyām sattvavatībhyaḥ
Ablativesattvavatyāḥ sattvavatībhyām sattvavatībhyaḥ
Genitivesattvavatyāḥ sattvavatyoḥ sattvavatīnām
Locativesattvavatyām sattvavatyoḥ sattvavatīṣu

Compound sattvavati - sattvavatī -

Adverb -sattvavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria