Declension table of sattvavat

Deva

NeuterSingularDualPlural
Nominativesattvavat sattvavantī sattvavatī sattvavanti
Vocativesattvavat sattvavantī sattvavatī sattvavanti
Accusativesattvavat sattvavantī sattvavatī sattvavanti
Instrumentalsattvavatā sattvavadbhyām sattvavadbhiḥ
Dativesattvavate sattvavadbhyām sattvavadbhyaḥ
Ablativesattvavataḥ sattvavadbhyām sattvavadbhyaḥ
Genitivesattvavataḥ sattvavatoḥ sattvavatām
Locativesattvavati sattvavatoḥ sattvavatsu

Adverb -sattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria