Declension table of ?sattvavṛtti

Deva

FeminineSingularDualPlural
Nominativesattvavṛttiḥ sattvavṛttī sattvavṛttayaḥ
Vocativesattvavṛtte sattvavṛttī sattvavṛttayaḥ
Accusativesattvavṛttim sattvavṛttī sattvavṛttīḥ
Instrumentalsattvavṛttyā sattvavṛttibhyām sattvavṛttibhiḥ
Dativesattvavṛttyai sattvavṛttaye sattvavṛttibhyām sattvavṛttibhyaḥ
Ablativesattvavṛttyāḥ sattvavṛtteḥ sattvavṛttibhyām sattvavṛttibhyaḥ
Genitivesattvavṛttyāḥ sattvavṛtteḥ sattvavṛttyoḥ sattvavṛttīnām
Locativesattvavṛttyām sattvavṛttau sattvavṛttyoḥ sattvavṛttiṣu

Compound sattvavṛtti -

Adverb -sattvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria